Declension table of maṅkhāka

Deva

MasculineSingularDualPlural
Nominativemaṅkhākaḥ maṅkhākau maṅkhākāḥ
Vocativemaṅkhāka maṅkhākau maṅkhākāḥ
Accusativemaṅkhākam maṅkhākau maṅkhākān
Instrumentalmaṅkhākena maṅkhākābhyām maṅkhākaiḥ maṅkhākebhiḥ
Dativemaṅkhākāya maṅkhākābhyām maṅkhākebhyaḥ
Ablativemaṅkhākāt maṅkhākābhyām maṅkhākebhyaḥ
Genitivemaṅkhākasya maṅkhākayoḥ maṅkhākānām
Locativemaṅkhāke maṅkhākayoḥ maṅkhākeṣu

Compound maṅkhāka -

Adverb -maṅkhākam -maṅkhākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria