Declension table of maṅkaṇaka

Deva

MasculineSingularDualPlural
Nominativemaṅkaṇakaḥ maṅkaṇakau maṅkaṇakāḥ
Vocativemaṅkaṇaka maṅkaṇakau maṅkaṇakāḥ
Accusativemaṅkaṇakam maṅkaṇakau maṅkaṇakān
Instrumentalmaṅkaṇakena maṅkaṇakābhyām maṅkaṇakaiḥ maṅkaṇakebhiḥ
Dativemaṅkaṇakāya maṅkaṇakābhyām maṅkaṇakebhyaḥ
Ablativemaṅkaṇakāt maṅkaṇakābhyām maṅkaṇakebhyaḥ
Genitivemaṅkaṇakasya maṅkaṇakayoḥ maṅkaṇakānām
Locativemaṅkaṇake maṅkaṇakayoḥ maṅkaṇakeṣu

Compound maṅkaṇaka -

Adverb -maṅkaṇakam -maṅkaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria