Declension table of maṅgalavat

Deva

NeuterSingularDualPlural
Nominativemaṅgalavat maṅgalavantī maṅgalavatī maṅgalavanti
Vocativemaṅgalavat maṅgalavantī maṅgalavatī maṅgalavanti
Accusativemaṅgalavat maṅgalavantī maṅgalavatī maṅgalavanti
Instrumentalmaṅgalavatā maṅgalavadbhyām maṅgalavadbhiḥ
Dativemaṅgalavate maṅgalavadbhyām maṅgalavadbhyaḥ
Ablativemaṅgalavataḥ maṅgalavadbhyām maṅgalavadbhyaḥ
Genitivemaṅgalavataḥ maṅgalavatoḥ maṅgalavatām
Locativemaṅgalavati maṅgalavatoḥ maṅgalavatsu

Adverb -maṅgalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria