Declension table of maṅgala

Deva

NeuterSingularDualPlural
Nominativemaṅgalam maṅgale maṅgalāni
Vocativemaṅgala maṅgale maṅgalāni
Accusativemaṅgalam maṅgale maṅgalāni
Instrumentalmaṅgalena maṅgalābhyām maṅgalaiḥ
Dativemaṅgalāya maṅgalābhyām maṅgalebhyaḥ
Ablativemaṅgalāt maṅgalābhyām maṅgalebhyaḥ
Genitivemaṅgalasya maṅgalayoḥ maṅgalānām
Locativemaṅgale maṅgalayoḥ maṅgaleṣu

Compound maṅgala -

Adverb -maṅgalam -maṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria