Declension table of madvan

Deva

NeuterSingularDualPlural
Nominativemadva madvnī madvanī madvāni
Vocativemadvan madva madvnī madvanī madvāni
Accusativemadva madvnī madvanī madvāni
Instrumentalmadvanā madvabhyām madvabhiḥ
Dativemadvane madvabhyām madvabhyaḥ
Ablativemadvanaḥ madvabhyām madvabhyaḥ
Genitivemadvanaḥ madvanoḥ madvanām
Locativemadvani madvanoḥ madvasu

Compound madva -

Adverb -madva -madvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria