Declension table of madirāvat

Deva

MasculineSingularDualPlural
Nominativemadirāvān madirāvantau madirāvantaḥ
Vocativemadirāvan madirāvantau madirāvantaḥ
Accusativemadirāvantam madirāvantau madirāvataḥ
Instrumentalmadirāvatā madirāvadbhyām madirāvadbhiḥ
Dativemadirāvate madirāvadbhyām madirāvadbhyaḥ
Ablativemadirāvataḥ madirāvadbhyām madirāvadbhyaḥ
Genitivemadirāvataḥ madirāvatoḥ madirāvatām
Locativemadirāvati madirāvatoḥ madirāvatsu

Compound madirāvat -

Adverb -madirāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria