Declension table of madhyamavyāyoga

Deva

MasculineSingularDualPlural
Nominativemadhyamavyāyogaḥ madhyamavyāyogau madhyamavyāyogāḥ
Vocativemadhyamavyāyoga madhyamavyāyogau madhyamavyāyogāḥ
Accusativemadhyamavyāyogam madhyamavyāyogau madhyamavyāyogān
Instrumentalmadhyamavyāyogena madhyamavyāyogābhyām madhyamavyāyogaiḥ madhyamavyāyogebhiḥ
Dativemadhyamavyāyogāya madhyamavyāyogābhyām madhyamavyāyogebhyaḥ
Ablativemadhyamavyāyogāt madhyamavyāyogābhyām madhyamavyāyogebhyaḥ
Genitivemadhyamavyāyogasya madhyamavyāyogayoḥ madhyamavyāyogānām
Locativemadhyamavyāyoge madhyamavyāyogayoḥ madhyamavyāyogeṣu

Compound madhyamavyāyoga -

Adverb -madhyamavyāyogam -madhyamavyāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria