Declension table of madhyamakaśāstra

Deva

NeuterSingularDualPlural
Nominativemadhyamakaśāstram madhyamakaśāstre madhyamakaśāstrāṇi
Vocativemadhyamakaśāstra madhyamakaśāstre madhyamakaśāstrāṇi
Accusativemadhyamakaśāstram madhyamakaśāstre madhyamakaśāstrāṇi
Instrumentalmadhyamakaśāstreṇa madhyamakaśāstrābhyām madhyamakaśāstraiḥ
Dativemadhyamakaśāstrāya madhyamakaśāstrābhyām madhyamakaśāstrebhyaḥ
Ablativemadhyamakaśāstrāt madhyamakaśāstrābhyām madhyamakaśāstrebhyaḥ
Genitivemadhyamakaśāstrasya madhyamakaśāstrayoḥ madhyamakaśāstrāṇām
Locativemadhyamakaśāstre madhyamakaśāstrayoḥ madhyamakaśāstreṣu

Compound madhyamakaśāstra -

Adverb -madhyamakaśāstram -madhyamakaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria