Declension table of madhyaga

Deva

NeuterSingularDualPlural
Nominativemadhyagam madhyage madhyagāni
Vocativemadhyaga madhyage madhyagāni
Accusativemadhyagam madhyage madhyagāni
Instrumentalmadhyagena madhyagābhyām madhyagaiḥ
Dativemadhyagāya madhyagābhyām madhyagebhyaḥ
Ablativemadhyagāt madhyagābhyām madhyagebhyaḥ
Genitivemadhyagasya madhyagayoḥ madhyagānām
Locativemadhyage madhyagayoḥ madhyageṣu

Compound madhyaga -

Adverb -madhyagam -madhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria