Declension table of madhurokta

Deva

MasculineSingularDualPlural
Nominativemadhuroktaḥ madhuroktau madhuroktāḥ
Vocativemadhurokta madhuroktau madhuroktāḥ
Accusativemadhuroktam madhuroktau madhuroktān
Instrumentalmadhuroktena madhuroktābhyām madhuroktaiḥ madhuroktebhiḥ
Dativemadhuroktāya madhuroktābhyām madhuroktebhyaḥ
Ablativemadhuroktāt madhuroktābhyām madhuroktebhyaḥ
Genitivemadhuroktasya madhuroktayoḥ madhuroktānām
Locativemadhurokte madhuroktayoḥ madhurokteṣu

Compound madhurokta -

Adverb -madhuroktam -madhuroktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria