Declension table of madhupākā

Deva

FeminineSingularDualPlural
Nominativemadhupākā madhupāke madhupākāḥ
Vocativemadhupāke madhupāke madhupākāḥ
Accusativemadhupākām madhupāke madhupākāḥ
Instrumentalmadhupākayā madhupākābhyām madhupākābhiḥ
Dativemadhupākāyai madhupākābhyām madhupākābhyaḥ
Ablativemadhupākāyāḥ madhupākābhyām madhupākābhyaḥ
Genitivemadhupākāyāḥ madhupākayoḥ madhupākānām
Locativemadhupākāyām madhupākayoḥ madhupākāsu

Adverb -madhupākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria