Declension table of madhumat

Deva

MasculineSingularDualPlural
Nominativemadhumān madhumantau madhumantaḥ
Vocativemadhuman madhumantau madhumantaḥ
Accusativemadhumantam madhumantau madhumataḥ
Instrumentalmadhumatā madhumadbhyām madhumadbhiḥ
Dativemadhumate madhumadbhyām madhumadbhyaḥ
Ablativemadhumataḥ madhumadbhyām madhumadbhyaḥ
Genitivemadhumataḥ madhumatoḥ madhumatām
Locativemadhumati madhumatoḥ madhumatsu

Compound madhumat -

Adverb -madhumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria