Declension table of maddhastagata

Deva

MasculineSingularDualPlural
Nominativemaddhastagataḥ maddhastagatau maddhastagatāḥ
Vocativemaddhastagata maddhastagatau maddhastagatāḥ
Accusativemaddhastagatam maddhastagatau maddhastagatān
Instrumentalmaddhastagatena maddhastagatābhyām maddhastagataiḥ maddhastagatebhiḥ
Dativemaddhastagatāya maddhastagatābhyām maddhastagatebhyaḥ
Ablativemaddhastagatāt maddhastagatābhyām maddhastagatebhyaḥ
Genitivemaddhastagatasya maddhastagatayoḥ maddhastagatānām
Locativemaddhastagate maddhastagatayoḥ maddhastagateṣu

Compound maddhastagata -

Adverb -maddhastagatam -maddhastagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria