Declension table of ?madayiṣyat

Deva

NeuterSingularDualPlural
Nominativemadayiṣyat madayiṣyantī madayiṣyatī madayiṣyanti
Vocativemadayiṣyat madayiṣyantī madayiṣyatī madayiṣyanti
Accusativemadayiṣyat madayiṣyantī madayiṣyatī madayiṣyanti
Instrumentalmadayiṣyatā madayiṣyadbhyām madayiṣyadbhiḥ
Dativemadayiṣyate madayiṣyadbhyām madayiṣyadbhyaḥ
Ablativemadayiṣyataḥ madayiṣyadbhyām madayiṣyadbhyaḥ
Genitivemadayiṣyataḥ madayiṣyatoḥ madayiṣyatām
Locativemadayiṣyati madayiṣyatoḥ madayiṣyatsu

Adverb -madayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria