सुबन्तावली ?मदयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामदयिष्यत् मदयिष्यन्ती मदयिष्यती मदयिष्यन्ति
सम्बोधनम्मदयिष्यत् मदयिष्यन्ती मदयिष्यती मदयिष्यन्ति
द्वितीयामदयिष्यत् मदयिष्यन्ती मदयिष्यती मदयिष्यन्ति
तृतीयामदयिष्यता मदयिष्यद्भ्याम् मदयिष्यद्भिः
चतुर्थीमदयिष्यते मदयिष्यद्भ्याम् मदयिष्यद्भ्यः
पञ्चमीमदयिष्यतः मदयिष्यद्भ्याम् मदयिष्यद्भ्यः
षष्ठीमदयिष्यतः मदयिष्यतोः मदयिष्यताम्
सप्तमीमदयिष्यति मदयिष्यतोः मदयिष्यत्सु

अव्यय ॰मदयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria