Declension table of ?mārjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemārjayiṣyantī mārjayiṣyantyau mārjayiṣyantyaḥ
Vocativemārjayiṣyanti mārjayiṣyantyau mārjayiṣyantyaḥ
Accusativemārjayiṣyantīm mārjayiṣyantyau mārjayiṣyantīḥ
Instrumentalmārjayiṣyantyā mārjayiṣyantībhyām mārjayiṣyantībhiḥ
Dativemārjayiṣyantyai mārjayiṣyantībhyām mārjayiṣyantībhyaḥ
Ablativemārjayiṣyantyāḥ mārjayiṣyantībhyām mārjayiṣyantībhyaḥ
Genitivemārjayiṣyantyāḥ mārjayiṣyantyoḥ mārjayiṣyantīnām
Locativemārjayiṣyantyām mārjayiṣyantyoḥ mārjayiṣyantīṣu

Compound mārjayiṣyanti - mārjayiṣyantī -

Adverb -mārjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria