सुबन्तावली ?मार्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामार्जयिष्यन्ती मार्जयिष्यन्त्यौ मार्जयिष्यन्त्यः
सम्बोधनम्मार्जयिष्यन्ति मार्जयिष्यन्त्यौ मार्जयिष्यन्त्यः
द्वितीयामार्जयिष्यन्तीम् मार्जयिष्यन्त्यौ मार्जयिष्यन्तीः
तृतीयामार्जयिष्यन्त्या मार्जयिष्यन्तीभ्याम् मार्जयिष्यन्तीभिः
चतुर्थीमार्जयिष्यन्त्यै मार्जयिष्यन्तीभ्याम् मार्जयिष्यन्तीभ्यः
पञ्चमीमार्जयिष्यन्त्याः मार्जयिष्यन्तीभ्याम् मार्जयिष्यन्तीभ्यः
षष्ठीमार्जयिष्यन्त्याः मार्जयिष्यन्त्योः मार्जयिष्यन्तीनाम्
सप्तमीमार्जयिष्यन्त्याम् मार्जयिष्यन्त्योः मार्जयिष्यन्तीषु

समास मार्जयिष्यन्ति मार्जयिष्यन्ती

अव्यय ॰मार्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria