सुबन्तावली ?मार्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामार्गिष्यमाणः मार्गिष्यमाणौ मार्गिष्यमाणाः
सम्बोधनम्मार्गिष्यमाण मार्गिष्यमाणौ मार्गिष्यमाणाः
द्वितीयामार्गिष्यमाणम् मार्गिष्यमाणौ मार्गिष्यमाणान्
तृतीयामार्गिष्यमाणेन मार्गिष्यमाणाभ्याम् मार्गिष्यमाणैः मार्गिष्यमाणेभिः
चतुर्थीमार्गिष्यमाणाय मार्गिष्यमाणाभ्याम् मार्गिष्यमाणेभ्यः
पञ्चमीमार्गिष्यमाणात् मार्गिष्यमाणाभ्याम् मार्गिष्यमाणेभ्यः
षष्ठीमार्गिष्यमाणस्य मार्गिष्यमाणयोः मार्गिष्यमाणानाम्
सप्तमीमार्गिष्यमाणे मार्गिष्यमाणयोः मार्गिष्यमाणेषु

समास मार्गिष्यमाण

अव्यय ॰मार्गिष्यमाणम् ॰मार्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria