Declension table of mārdava

Deva

MasculineSingularDualPlural
Nominativemārdavaḥ mārdavau mārdavāḥ
Vocativemārdava mārdavau mārdavāḥ
Accusativemārdavam mārdavau mārdavān
Instrumentalmārdavena mārdavābhyām mārdavaiḥ mārdavebhiḥ
Dativemārdavāya mārdavābhyām mārdavebhyaḥ
Ablativemārdavāt mārdavābhyām mārdavebhyaḥ
Genitivemārdavasya mārdavayoḥ mārdavānām
Locativemārdave mārdavayoḥ mārdaveṣu

Compound mārdava -

Adverb -mārdavam -mārdavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria