Declension table of ?mārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemārayiṣyantī mārayiṣyantyau mārayiṣyantyaḥ
Vocativemārayiṣyanti mārayiṣyantyau mārayiṣyantyaḥ
Accusativemārayiṣyantīm mārayiṣyantyau mārayiṣyantīḥ
Instrumentalmārayiṣyantyā mārayiṣyantībhyām mārayiṣyantībhiḥ
Dativemārayiṣyantyai mārayiṣyantībhyām mārayiṣyantībhyaḥ
Ablativemārayiṣyantyāḥ mārayiṣyantībhyām mārayiṣyantībhyaḥ
Genitivemārayiṣyantyāḥ mārayiṣyantyoḥ mārayiṣyantīnām
Locativemārayiṣyantyām mārayiṣyantyoḥ mārayiṣyantīṣu

Compound mārayiṣyanti - mārayiṣyantī -

Adverb -mārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria