सुबन्तावली ?मारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामारयिष्यन्ती मारयिष्यन्त्यौ मारयिष्यन्त्यः
सम्बोधनम्मारयिष्यन्ति मारयिष्यन्त्यौ मारयिष्यन्त्यः
द्वितीयामारयिष्यन्तीम् मारयिष्यन्त्यौ मारयिष्यन्तीः
तृतीयामारयिष्यन्त्या मारयिष्यन्तीभ्याम् मारयिष्यन्तीभिः
चतुर्थीमारयिष्यन्त्यै मारयिष्यन्तीभ्याम् मारयिष्यन्तीभ्यः
पञ्चमीमारयिष्यन्त्याः मारयिष्यन्तीभ्याम् मारयिष्यन्तीभ्यः
षष्ठीमारयिष्यन्त्याः मारयिष्यन्त्योः मारयिष्यन्तीनाम्
सप्तमीमारयिष्यन्त्याम् मारयिष्यन्त्योः मारयिष्यन्तीषु

समास मारयिष्यन्ति मारयिष्यन्ती

अव्यय ॰मारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria