Declension table of mānabhaṅga

Deva

MasculineSingularDualPlural
Nominativemānabhaṅgaḥ mānabhaṅgau mānabhaṅgāḥ
Vocativemānabhaṅga mānabhaṅgau mānabhaṅgāḥ
Accusativemānabhaṅgam mānabhaṅgau mānabhaṅgān
Instrumentalmānabhaṅgena mānabhaṅgābhyām mānabhaṅgaiḥ mānabhaṅgebhiḥ
Dativemānabhaṅgāya mānabhaṅgābhyām mānabhaṅgebhyaḥ
Ablativemānabhaṅgāt mānabhaṅgābhyām mānabhaṅgebhyaḥ
Genitivemānabhaṅgasya mānabhaṅgayoḥ mānabhaṅgānām
Locativemānabhaṅge mānabhaṅgayoḥ mānabhaṅgeṣu

Compound mānabhaṅga -

Adverb -mānabhaṅgam -mānabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria