सुबन्तावली मानभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामानभङ्गः मानभङ्गौ मानभङ्गाः
सम्बोधनम्मानभङ्ग मानभङ्गौ मानभङ्गाः
द्वितीयामानभङ्गम् मानभङ्गौ मानभङ्गान्
तृतीयामानभङ्गेन मानभङ्गाभ्याम् मानभङ्गैः मानभङ्गेभिः
चतुर्थीमानभङ्गाय मानभङ्गाभ्याम् मानभङ्गेभ्यः
पञ्चमीमानभङ्गात् मानभङ्गाभ्याम् मानभङ्गेभ्यः
षष्ठीमानभङ्गस्य मानभङ्गयोः मानभङ्गानाम्
सप्तमीमानभङ्गे मानभङ्गयोः मानभङ्गेषु

समास मानभङ्ग

अव्यय ॰मानभङ्गम् ॰मानभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria