Declension table of ?mālyaguṇāyitavyā

Deva

FeminineSingularDualPlural
Nominativemālyaguṇāyitavyā mālyaguṇāyitavye mālyaguṇāyitavyāḥ
Vocativemālyaguṇāyitavye mālyaguṇāyitavye mālyaguṇāyitavyāḥ
Accusativemālyaguṇāyitavyām mālyaguṇāyitavye mālyaguṇāyitavyāḥ
Instrumentalmālyaguṇāyitavyayā mālyaguṇāyitavyābhyām mālyaguṇāyitavyābhiḥ
Dativemālyaguṇāyitavyāyai mālyaguṇāyitavyābhyām mālyaguṇāyitavyābhyaḥ
Ablativemālyaguṇāyitavyāyāḥ mālyaguṇāyitavyābhyām mālyaguṇāyitavyābhyaḥ
Genitivemālyaguṇāyitavyāyāḥ mālyaguṇāyitavyayoḥ mālyaguṇāyitavyānām
Locativemālyaguṇāyitavyāyām mālyaguṇāyitavyayoḥ mālyaguṇāyitavyāsu

Adverb -mālyaguṇāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria