सुबन्तावली ?माल्यगुणायितव्या

Roma

स्त्रीएकद्विबहु
प्रथमामाल्यगुणायितव्या माल्यगुणायितव्ये माल्यगुणायितव्याः
सम्बोधनम्माल्यगुणायितव्ये माल्यगुणायितव्ये माल्यगुणायितव्याः
द्वितीयामाल्यगुणायितव्याम् माल्यगुणायितव्ये माल्यगुणायितव्याः
तृतीयामाल्यगुणायितव्यया माल्यगुणायितव्याभ्याम् माल्यगुणायितव्याभिः
चतुर्थीमाल्यगुणायितव्यायै माल्यगुणायितव्याभ्याम् माल्यगुणायितव्याभ्यः
पञ्चमीमाल्यगुणायितव्यायाः माल्यगुणायितव्याभ्याम् माल्यगुणायितव्याभ्यः
षष्ठीमाल्यगुणायितव्यायाः माल्यगुणायितव्ययोः माल्यगुणायितव्यानाम्
सप्तमीमाल्यगुणायितव्यायाम् माल्यगुणायितव्ययोः माल्यगुणायितव्यासु

अव्यय ॰माल्यगुणायितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria