Declension table of mālyagrathanavikalpa

Deva

MasculineSingularDualPlural
Nominativemālyagrathanavikalpaḥ mālyagrathanavikalpau mālyagrathanavikalpāḥ
Vocativemālyagrathanavikalpa mālyagrathanavikalpau mālyagrathanavikalpāḥ
Accusativemālyagrathanavikalpam mālyagrathanavikalpau mālyagrathanavikalpān
Instrumentalmālyagrathanavikalpena mālyagrathanavikalpābhyām mālyagrathanavikalpaiḥ mālyagrathanavikalpebhiḥ
Dativemālyagrathanavikalpāya mālyagrathanavikalpābhyām mālyagrathanavikalpebhyaḥ
Ablativemālyagrathanavikalpāt mālyagrathanavikalpābhyām mālyagrathanavikalpebhyaḥ
Genitivemālyagrathanavikalpasya mālyagrathanavikalpayoḥ mālyagrathanavikalpānām
Locativemālyagrathanavikalpe mālyagrathanavikalpayoḥ mālyagrathanavikalpeṣu

Compound mālyagrathanavikalpa -

Adverb -mālyagrathanavikalpam -mālyagrathanavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria