सुबन्तावली माल्यग्रथनविकल्प

Roma

पुमान्एकद्विबहु
प्रथमामाल्यग्रथनविकल्पः माल्यग्रथनविकल्पौ माल्यग्रथनविकल्पाः
सम्बोधनम्माल्यग्रथनविकल्प माल्यग्रथनविकल्पौ माल्यग्रथनविकल्पाः
द्वितीयामाल्यग्रथनविकल्पम् माल्यग्रथनविकल्पौ माल्यग्रथनविकल्पान्
तृतीयामाल्यग्रथनविकल्पेन माल्यग्रथनविकल्पाभ्याम् माल्यग्रथनविकल्पैः माल्यग्रथनविकल्पेभिः
चतुर्थीमाल्यग्रथनविकल्पाय माल्यग्रथनविकल्पाभ्याम् माल्यग्रथनविकल्पेभ्यः
पञ्चमीमाल्यग्रथनविकल्पात् माल्यग्रथनविकल्पाभ्याम् माल्यग्रथनविकल्पेभ्यः
षष्ठीमाल्यग्रथनविकल्पस्य माल्यग्रथनविकल्पयोः माल्यग्रथनविकल्पानाम्
सप्तमीमाल्यग्रथनविकल्पे माल्यग्रथनविकल्पयोः माल्यग्रथनविकल्पेषु

समास माल्यग्रथनविकल्प

अव्यय ॰माल्यग्रथनविकल्पम् ॰माल्यग्रथनविकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria