Declension table of ?mālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemālayiṣyantī mālayiṣyantyau mālayiṣyantyaḥ
Vocativemālayiṣyanti mālayiṣyantyau mālayiṣyantyaḥ
Accusativemālayiṣyantīm mālayiṣyantyau mālayiṣyantīḥ
Instrumentalmālayiṣyantyā mālayiṣyantībhyām mālayiṣyantībhiḥ
Dativemālayiṣyantyai mālayiṣyantībhyām mālayiṣyantībhyaḥ
Ablativemālayiṣyantyāḥ mālayiṣyantībhyām mālayiṣyantībhyaḥ
Genitivemālayiṣyantyāḥ mālayiṣyantyoḥ mālayiṣyantīnām
Locativemālayiṣyantyām mālayiṣyantyoḥ mālayiṣyantīṣu

Compound mālayiṣyanti - mālayiṣyantī -

Adverb -mālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria