सुबन्तावली ?मालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामालयिष्यन्ती मालयिष्यन्त्यौ मालयिष्यन्त्यः
सम्बोधनम्मालयिष्यन्ति मालयिष्यन्त्यौ मालयिष्यन्त्यः
द्वितीयामालयिष्यन्तीम् मालयिष्यन्त्यौ मालयिष्यन्तीः
तृतीयामालयिष्यन्त्या मालयिष्यन्तीभ्याम् मालयिष्यन्तीभिः
चतुर्थीमालयिष्यन्त्यै मालयिष्यन्तीभ्याम् मालयिष्यन्तीभ्यः
पञ्चमीमालयिष्यन्त्याः मालयिष्यन्तीभ्याम् मालयिष्यन्तीभ्यः
षष्ठीमालयिष्यन्त्याः मालयिष्यन्त्योः मालयिष्यन्तीनाम्
सप्तमीमालयिष्यन्त्याम् मालयिष्यन्त्योः मालयिष्यन्तीषु

समास मालयिष्यन्ति मालयिष्यन्ती

अव्यय ॰मालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria