सुबन्तावली ?माङ्क्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमामाङ्क्षिष्यमाणा माङ्क्षिष्यमाणे माङ्क्षिष्यमाणाः
सम्बोधनम्माङ्क्षिष्यमाणे माङ्क्षिष्यमाणे माङ्क्षिष्यमाणाः
द्वितीयामाङ्क्षिष्यमाणाम् माङ्क्षिष्यमाणे माङ्क्षिष्यमाणाः
तृतीयामाङ्क्षिष्यमाणया माङ्क्षिष्यमाणाभ्याम् माङ्क्षिष्यमाणाभिः
चतुर्थीमाङ्क्षिष्यमाणायै माङ्क्षिष्यमाणाभ्याम् माङ्क्षिष्यमाणाभ्यः
पञ्चमीमाङ्क्षिष्यमाणायाः माङ्क्षिष्यमाणाभ्याम् माङ्क्षिष्यमाणाभ्यः
षष्ठीमाङ्क्षिष्यमाणायाः माङ्क्षिष्यमाणयोः माङ्क्षिष्यमाणानाम्
सप्तमीमाङ्क्षिष्यमाणायाम् माङ्क्षिष्यमाणयोः माङ्क्षिष्यमाणासु

अव्यय ॰माङ्क्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria