Declension table of māṇḍūkyopaniṣad

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkyopaniṣat māṇḍūkyopaniṣadau māṇḍūkyopaniṣadaḥ
Vocativemāṇḍūkyopaniṣat māṇḍūkyopaniṣadau māṇḍūkyopaniṣadaḥ
Accusativemāṇḍūkyopaniṣadam māṇḍūkyopaniṣadau māṇḍūkyopaniṣadaḥ
Instrumentalmāṇḍūkyopaniṣadā māṇḍūkyopaniṣadbhyām māṇḍūkyopaniṣadbhiḥ
Dativemāṇḍūkyopaniṣade māṇḍūkyopaniṣadbhyām māṇḍūkyopaniṣadbhyaḥ
Ablativemāṇḍūkyopaniṣadaḥ māṇḍūkyopaniṣadbhyām māṇḍūkyopaniṣadbhyaḥ
Genitivemāṇḍūkyopaniṣadaḥ māṇḍūkyopaniṣadoḥ māṇḍūkyopaniṣadām
Locativemāṇḍūkyopaniṣadi māṇḍūkyopaniṣadoḥ māṇḍūkyopaniṣatsu

Compound māṇḍūkyopaniṣat -

Adverb -māṇḍūkyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria