सुबन्तावली ?मठत्

Roma

पुमान्एकद्विबहु
प्रथमामठन् मठन्तौ मठन्तः
सम्बोधनम्मठन् मठन्तौ मठन्तः
द्वितीयामठन्तम् मठन्तौ मठतः
तृतीयामठता मठद्भ्याम् मठद्भिः
चतुर्थीमठते मठद्भ्याम् मठद्भ्यः
पञ्चमीमठतः मठद्भ्याम् मठद्भ्यः
षष्ठीमठतः मठतोः मठताम्
सप्तमीमठति मठतोः मठत्सु

समास मठत्

अव्यय ॰मठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria