सुबन्तावली ?मठनीय

Roma

पुमान्एकद्विबहु
प्रथमामठनीयः मठनीयौ मठनीयाः
सम्बोधनम्मठनीय मठनीयौ मठनीयाः
द्वितीयामठनीयम् मठनीयौ मठनीयान्
तृतीयामठनीयेन मठनीयाभ्याम् मठनीयैः मठनीयेभिः
चतुर्थीमठनीयाय मठनीयाभ्याम् मठनीयेभ्यः
पञ्चमीमठनीयात् मठनीयाभ्याम् मठनीयेभ्यः
षष्ठीमठनीयस्य मठनीययोः मठनीयानाम्
सप्तमीमठनीये मठनीययोः मठनीयेषु

समास मठनीय

अव्यय ॰मठनीयम् ॰मठनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria