Declension table of maṭhāmnāya

Deva

MasculineSingularDualPlural
Nominativemaṭhāmnāyaḥ maṭhāmnāyau maṭhāmnāyāḥ
Vocativemaṭhāmnāya maṭhāmnāyau maṭhāmnāyāḥ
Accusativemaṭhāmnāyam maṭhāmnāyau maṭhāmnāyān
Instrumentalmaṭhāmnāyena maṭhāmnāyābhyām maṭhāmnāyaiḥ maṭhāmnāyebhiḥ
Dativemaṭhāmnāyāya maṭhāmnāyābhyām maṭhāmnāyebhyaḥ
Ablativemaṭhāmnāyāt maṭhāmnāyābhyām maṭhāmnāyebhyaḥ
Genitivemaṭhāmnāyasya maṭhāmnāyayoḥ maṭhāmnāyānām
Locativemaṭhāmnāye maṭhāmnāyayoḥ maṭhāmnāyeṣu

Compound maṭhāmnāya -

Adverb -maṭhāmnāyam -maṭhāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria