Declension table of maṭhādhipati

Deva

MasculineSingularDualPlural
Nominativemaṭhādhipatiḥ maṭhādhipatī maṭhādhipatayaḥ
Vocativemaṭhādhipate maṭhādhipatī maṭhādhipatayaḥ
Accusativemaṭhādhipatim maṭhādhipatī maṭhādhipatīn
Instrumentalmaṭhādhipatinā maṭhādhipatibhyām maṭhādhipatibhiḥ
Dativemaṭhādhipataye maṭhādhipatibhyām maṭhādhipatibhyaḥ
Ablativemaṭhādhipateḥ maṭhādhipatibhyām maṭhādhipatibhyaḥ
Genitivemaṭhādhipateḥ maṭhādhipatyoḥ maṭhādhipatīnām
Locativemaṭhādhipatau maṭhādhipatyoḥ maṭhādhipatiṣu

Compound maṭhādhipati -

Adverb -maṭhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria