Declension table of maṇipadma

Deva

NeuterSingularDualPlural
Nominativemaṇipadmam maṇipadme maṇipadmāni
Vocativemaṇipadma maṇipadme maṇipadmāni
Accusativemaṇipadmam maṇipadme maṇipadmāni
Instrumentalmaṇipadmena maṇipadmābhyām maṇipadmaiḥ
Dativemaṇipadmāya maṇipadmābhyām maṇipadmebhyaḥ
Ablativemaṇipadmāt maṇipadmābhyām maṇipadmebhyaḥ
Genitivemaṇipadmasya maṇipadmayoḥ maṇipadmānām
Locativemaṇipadme maṇipadmayoḥ maṇipadmeṣu

Compound maṇipadma -

Adverb -maṇipadmam -maṇipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria