Declension table of maṇikarṇikāghaṭṭa

Deva

MasculineSingularDualPlural
Nominativemaṇikarṇikāghaṭṭaḥ maṇikarṇikāghaṭṭau maṇikarṇikāghaṭṭāḥ
Vocativemaṇikarṇikāghaṭṭa maṇikarṇikāghaṭṭau maṇikarṇikāghaṭṭāḥ
Accusativemaṇikarṇikāghaṭṭam maṇikarṇikāghaṭṭau maṇikarṇikāghaṭṭān
Instrumentalmaṇikarṇikāghaṭṭena maṇikarṇikāghaṭṭābhyām maṇikarṇikāghaṭṭaiḥ maṇikarṇikāghaṭṭebhiḥ
Dativemaṇikarṇikāghaṭṭāya maṇikarṇikāghaṭṭābhyām maṇikarṇikāghaṭṭebhyaḥ
Ablativemaṇikarṇikāghaṭṭāt maṇikarṇikāghaṭṭābhyām maṇikarṇikāghaṭṭebhyaḥ
Genitivemaṇikarṇikāghaṭṭasya maṇikarṇikāghaṭṭayoḥ maṇikarṇikāghaṭṭānām
Locativemaṇikarṇikāghaṭṭe maṇikarṇikāghaṭṭayoḥ maṇikarṇikāghaṭṭeṣu

Compound maṇikarṇikāghaṭṭa -

Adverb -maṇikarṇikāghaṭṭam -maṇikarṇikāghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria