Declension table of maṇibhūmikākarma

Deva

NeuterSingularDualPlural
Nominativemaṇibhūmikākarmam maṇibhūmikākarme maṇibhūmikākarmāṇi
Vocativemaṇibhūmikākarma maṇibhūmikākarme maṇibhūmikākarmāṇi
Accusativemaṇibhūmikākarmam maṇibhūmikākarme maṇibhūmikākarmāṇi
Instrumentalmaṇibhūmikākarmeṇa maṇibhūmikākarmābhyām maṇibhūmikākarmaiḥ
Dativemaṇibhūmikākarmāya maṇibhūmikākarmābhyām maṇibhūmikākarmebhyaḥ
Ablativemaṇibhūmikākarmāt maṇibhūmikākarmābhyām maṇibhūmikākarmebhyaḥ
Genitivemaṇibhūmikākarmasya maṇibhūmikākarmayoḥ maṇibhūmikākarmāṇām
Locativemaṇibhūmikākarme maṇibhūmikākarmayoḥ maṇibhūmikākarmeṣu

Compound maṇibhūmikākarma -

Adverb -maṇibhūmikākarmam -maṇibhūmikākarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria