सुबन्तावली मण्डूकप्लुति

Roma

स्त्रीएकद्विबहु
प्रथमामण्डूकप्लुतिः मण्डूकप्लुती मण्डूकप्लुतयः
सम्बोधनम्मण्डूकप्लुते मण्डूकप्लुती मण्डूकप्लुतयः
द्वितीयामण्डूकप्लुतिम् मण्डूकप्लुती मण्डूकप्लुतीः
तृतीयामण्डूकप्लुत्या मण्डूकप्लुतिभ्याम् मण्डूकप्लुतिभिः
चतुर्थीमण्डूकप्लुत्यै मण्डूकप्लुतये मण्डूकप्लुतिभ्याम् मण्डूकप्लुतिभ्यः
पञ्चमीमण्डूकप्लुत्याः मण्डूकप्लुतेः मण्डूकप्लुतिभ्याम् मण्डूकप्लुतिभ्यः
षष्ठीमण्डूकप्लुत्याः मण्डूकप्लुतेः मण्डूकप्लुत्योः मण्डूकप्लुतीनाम्
सप्तमीमण्डूकप्लुत्याम् मण्डूकप्लुतौ मण्डूकप्लुत्योः मण्डूकप्लुतिषु

समास मण्डूकप्लुति

अव्यय ॰मण्डूकप्लुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria