Declension table of maṇḍūkaparṇī

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkaparṇī maṇḍūkaparṇyau maṇḍūkaparṇyaḥ
Vocativemaṇḍūkaparṇi maṇḍūkaparṇyau maṇḍūkaparṇyaḥ
Accusativemaṇḍūkaparṇīm maṇḍūkaparṇyau maṇḍūkaparṇīḥ
Instrumentalmaṇḍūkaparṇyā maṇḍūkaparṇībhyām maṇḍūkaparṇībhiḥ
Dativemaṇḍūkaparṇyai maṇḍūkaparṇībhyām maṇḍūkaparṇībhyaḥ
Ablativemaṇḍūkaparṇyāḥ maṇḍūkaparṇībhyām maṇḍūkaparṇībhyaḥ
Genitivemaṇḍūkaparṇyāḥ maṇḍūkaparṇyoḥ maṇḍūkaparṇīnām
Locativemaṇḍūkaparṇyām maṇḍūkaparṇyoḥ maṇḍūkaparṇīṣu

Compound maṇḍūkaparṇi - maṇḍūkaparṇī -

Adverb -maṇḍūkaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria