Declension table of maṇḍalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativemaṇḍalīkaraṇam maṇḍalīkaraṇe maṇḍalīkaraṇāni
Vocativemaṇḍalīkaraṇa maṇḍalīkaraṇe maṇḍalīkaraṇāni
Accusativemaṇḍalīkaraṇam maṇḍalīkaraṇe maṇḍalīkaraṇāni
Instrumentalmaṇḍalīkaraṇena maṇḍalīkaraṇābhyām maṇḍalīkaraṇaiḥ
Dativemaṇḍalīkaraṇāya maṇḍalīkaraṇābhyām maṇḍalīkaraṇebhyaḥ
Ablativemaṇḍalīkaraṇāt maṇḍalīkaraṇābhyām maṇḍalīkaraṇebhyaḥ
Genitivemaṇḍalīkaraṇasya maṇḍalīkaraṇayoḥ maṇḍalīkaraṇānām
Locativemaṇḍalīkaraṇe maṇḍalīkaraṇayoḥ maṇḍalīkaraṇeṣu

Compound maṇḍalīkaraṇa -

Adverb -maṇḍalīkaraṇam -maṇḍalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria