Declension table of ?mañjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemañjayiṣyamāṇaḥ mañjayiṣyamāṇau mañjayiṣyamāṇāḥ
Vocativemañjayiṣyamāṇa mañjayiṣyamāṇau mañjayiṣyamāṇāḥ
Accusativemañjayiṣyamāṇam mañjayiṣyamāṇau mañjayiṣyamāṇān
Instrumentalmañjayiṣyamāṇena mañjayiṣyamāṇābhyām mañjayiṣyamāṇaiḥ mañjayiṣyamāṇebhiḥ
Dativemañjayiṣyamāṇāya mañjayiṣyamāṇābhyām mañjayiṣyamāṇebhyaḥ
Ablativemañjayiṣyamāṇāt mañjayiṣyamāṇābhyām mañjayiṣyamāṇebhyaḥ
Genitivemañjayiṣyamāṇasya mañjayiṣyamāṇayoḥ mañjayiṣyamāṇānām
Locativemañjayiṣyamāṇe mañjayiṣyamāṇayoḥ mañjayiṣyamāṇeṣu

Compound mañjayiṣyamāṇa -

Adverb -mañjayiṣyamāṇam -mañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria