सुबन्तावली ?मञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामञ्जयिष्यमाणः मञ्जयिष्यमाणौ मञ्जयिष्यमाणाः
सम्बोधनम्मञ्जयिष्यमाण मञ्जयिष्यमाणौ मञ्जयिष्यमाणाः
द्वितीयामञ्जयिष्यमाणम् मञ्जयिष्यमाणौ मञ्जयिष्यमाणान्
तृतीयामञ्जयिष्यमाणेन मञ्जयिष्यमाणाभ्याम् मञ्जयिष्यमाणैः मञ्जयिष्यमाणेभिः
चतुर्थीमञ्जयिष्यमाणाय मञ्जयिष्यमाणाभ्याम् मञ्जयिष्यमाणेभ्यः
पञ्चमीमञ्जयिष्यमाणात् मञ्जयिष्यमाणाभ्याम् मञ्जयिष्यमाणेभ्यः
षष्ठीमञ्जयिष्यमाणस्य मञ्जयिष्यमाणयोः मञ्जयिष्यमाणानाम्
सप्तमीमञ्जयिष्यमाणे मञ्जयिष्यमाणयोः मञ्जयिष्यमाणेषु

समास मञ्जयिष्यमाण

अव्यय ॰मञ्जयिष्यमाणम् ॰मञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria