Declension table of mṛtyusaṃskāra

Deva

MasculineSingularDualPlural
Nominativemṛtyusaṃskāraḥ mṛtyusaṃskārau mṛtyusaṃskārāḥ
Vocativemṛtyusaṃskāra mṛtyusaṃskārau mṛtyusaṃskārāḥ
Accusativemṛtyusaṃskāram mṛtyusaṃskārau mṛtyusaṃskārān
Instrumentalmṛtyusaṃskāreṇa mṛtyusaṃskārābhyām mṛtyusaṃskāraiḥ mṛtyusaṃskārebhiḥ
Dativemṛtyusaṃskārāya mṛtyusaṃskārābhyām mṛtyusaṃskārebhyaḥ
Ablativemṛtyusaṃskārāt mṛtyusaṃskārābhyām mṛtyusaṃskārebhyaḥ
Genitivemṛtyusaṃskārasya mṛtyusaṃskārayoḥ mṛtyusaṃskārāṇām
Locativemṛtyusaṃskāre mṛtyusaṃskārayoḥ mṛtyusaṃskāreṣu

Compound mṛtyusaṃskāra -

Adverb -mṛtyusaṃskāram -mṛtyusaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria