Declension table of mṛtyuhīna

Deva

NeuterSingularDualPlural
Nominativemṛtyuhīnam mṛtyuhīne mṛtyuhīnāni
Vocativemṛtyuhīna mṛtyuhīne mṛtyuhīnāni
Accusativemṛtyuhīnam mṛtyuhīne mṛtyuhīnāni
Instrumentalmṛtyuhīnena mṛtyuhīnābhyām mṛtyuhīnaiḥ
Dativemṛtyuhīnāya mṛtyuhīnābhyām mṛtyuhīnebhyaḥ
Ablativemṛtyuhīnāt mṛtyuhīnābhyām mṛtyuhīnebhyaḥ
Genitivemṛtyuhīnasya mṛtyuhīnayoḥ mṛtyuhīnānām
Locativemṛtyuhīne mṛtyuhīnayoḥ mṛtyuhīneṣu

Compound mṛtyuhīna -

Adverb -mṛtyuhīnam -mṛtyuhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria