Declension table of mṛtyuhīna

Deva

MasculineSingularDualPlural
Nominativemṛtyuhīnaḥ mṛtyuhīnau mṛtyuhīnāḥ
Vocativemṛtyuhīna mṛtyuhīnau mṛtyuhīnāḥ
Accusativemṛtyuhīnam mṛtyuhīnau mṛtyuhīnān
Instrumentalmṛtyuhīnena mṛtyuhīnābhyām mṛtyuhīnaiḥ mṛtyuhīnebhiḥ
Dativemṛtyuhīnāya mṛtyuhīnābhyām mṛtyuhīnebhyaḥ
Ablativemṛtyuhīnāt mṛtyuhīnābhyām mṛtyuhīnebhyaḥ
Genitivemṛtyuhīnasya mṛtyuhīnayoḥ mṛtyuhīnānām
Locativemṛtyuhīne mṛtyuhīnayoḥ mṛtyuhīneṣu

Compound mṛtyuhīna -

Adverb -mṛtyuhīnam -mṛtyuhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria