Declension table of ?mṛtyuñjayatīrtha

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayatīrtham mṛtyuñjayatīrthe mṛtyuñjayatīrthāni
Vocativemṛtyuñjayatīrtha mṛtyuñjayatīrthe mṛtyuñjayatīrthāni
Accusativemṛtyuñjayatīrtham mṛtyuñjayatīrthe mṛtyuñjayatīrthāni
Instrumentalmṛtyuñjayatīrthena mṛtyuñjayatīrthābhyām mṛtyuñjayatīrthaiḥ
Dativemṛtyuñjayatīrthāya mṛtyuñjayatīrthābhyām mṛtyuñjayatīrthebhyaḥ
Ablativemṛtyuñjayatīrthāt mṛtyuñjayatīrthābhyām mṛtyuñjayatīrthebhyaḥ
Genitivemṛtyuñjayatīrthasya mṛtyuñjayatīrthayoḥ mṛtyuñjayatīrthānām
Locativemṛtyuñjayatīrthe mṛtyuñjayatīrthayoḥ mṛtyuñjayatīrtheṣu

Compound mṛtyuñjayatīrtha -

Adverb -mṛtyuñjayatīrtham -mṛtyuñjayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria