Declension table of ?mṛtyuñjayatīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛtyuñjayatīrtham | mṛtyuñjayatīrthe | mṛtyuñjayatīrthāni |
Vocative | mṛtyuñjayatīrtha | mṛtyuñjayatīrthe | mṛtyuñjayatīrthāni |
Accusative | mṛtyuñjayatīrtham | mṛtyuñjayatīrthe | mṛtyuñjayatīrthāni |
Instrumental | mṛtyuñjayatīrthena | mṛtyuñjayatīrthābhyām | mṛtyuñjayatīrthaiḥ |
Dative | mṛtyuñjayatīrthāya | mṛtyuñjayatīrthābhyām | mṛtyuñjayatīrthebhyaḥ |
Ablative | mṛtyuñjayatīrthāt | mṛtyuñjayatīrthābhyām | mṛtyuñjayatīrthebhyaḥ |
Genitive | mṛtyuñjayatīrthasya | mṛtyuñjayatīrthayoḥ | mṛtyuñjayatīrthānām |
Locative | mṛtyuñjayatīrthe | mṛtyuñjayatīrthayoḥ | mṛtyuñjayatīrtheṣu |