सुबन्तावली ?मृत्युञ्जयतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमामृत्युञ्जयतीर्थम् मृत्युञ्जयतीर्थे मृत्युञ्जयतीर्थानि
सम्बोधनम्मृत्युञ्जयतीर्थ मृत्युञ्जयतीर्थे मृत्युञ्जयतीर्थानि
द्वितीयामृत्युञ्जयतीर्थम् मृत्युञ्जयतीर्थे मृत्युञ्जयतीर्थानि
तृतीयामृत्युञ्जयतीर्थेन मृत्युञ्जयतीर्थाभ्याम् मृत्युञ्जयतीर्थैः
चतुर्थीमृत्युञ्जयतीर्थाय मृत्युञ्जयतीर्थाभ्याम् मृत्युञ्जयतीर्थेभ्यः
पञ्चमीमृत्युञ्जयतीर्थात् मृत्युञ्जयतीर्थाभ्याम् मृत्युञ्जयतीर्थेभ्यः
षष्ठीमृत्युञ्जयतीर्थस्य मृत्युञ्जयतीर्थयोः मृत्युञ्जयतीर्थानाम्
सप्तमीमृत्युञ्जयतीर्थे मृत्युञ्जयतीर्थयोः मृत्युञ्जयतीर्थेषु

समास मृत्युञ्जयतीर्थ

अव्यय ॰मृत्युञ्जयतीर्थम् ॰मृत्युञ्जयतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria