Declension table of ?mṛtyuñjayadhyāna

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayadhyānam mṛtyuñjayadhyāne mṛtyuñjayadhyānāni
Vocativemṛtyuñjayadhyāna mṛtyuñjayadhyāne mṛtyuñjayadhyānāni
Accusativemṛtyuñjayadhyānam mṛtyuñjayadhyāne mṛtyuñjayadhyānāni
Instrumentalmṛtyuñjayadhyānena mṛtyuñjayadhyānābhyām mṛtyuñjayadhyānaiḥ
Dativemṛtyuñjayadhyānāya mṛtyuñjayadhyānābhyām mṛtyuñjayadhyānebhyaḥ
Ablativemṛtyuñjayadhyānāt mṛtyuñjayadhyānābhyām mṛtyuñjayadhyānebhyaḥ
Genitivemṛtyuñjayadhyānasya mṛtyuñjayadhyānayoḥ mṛtyuñjayadhyānānām
Locativemṛtyuñjayadhyāne mṛtyuñjayadhyānayoḥ mṛtyuñjayadhyāneṣu

Compound mṛtyuñjayadhyāna -

Adverb -mṛtyuñjayadhyānam -mṛtyuñjayadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria