सुबन्तावली ?मृत्युञ्जयध्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमामृत्युञ्जयध्यानम् मृत्युञ्जयध्याने मृत्युञ्जयध्यानानि
सम्बोधनम्मृत्युञ्जयध्यान मृत्युञ्जयध्याने मृत्युञ्जयध्यानानि
द्वितीयामृत्युञ्जयध्यानम् मृत्युञ्जयध्याने मृत्युञ्जयध्यानानि
तृतीयामृत्युञ्जयध्यानेन मृत्युञ्जयध्यानाभ्याम् मृत्युञ्जयध्यानैः
चतुर्थीमृत्युञ्जयध्यानाय मृत्युञ्जयध्यानाभ्याम् मृत्युञ्जयध्यानेभ्यः
पञ्चमीमृत्युञ्जयध्यानात् मृत्युञ्जयध्यानाभ्याम् मृत्युञ्जयध्यानेभ्यः
षष्ठीमृत्युञ्जयध्यानस्य मृत्युञ्जयध्यानयोः मृत्युञ्जयध्यानानाम्
सप्तमीमृत्युञ्जयध्याने मृत्युञ्जयध्यानयोः मृत्युञ्जयध्यानेषु

समास मृत्युञ्जयध्यान

अव्यय ॰मृत्युञ्जयध्यानम् ॰मृत्युञ्जयध्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria